A 446-27 Tarpaṇavidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 446/27
Title: Tarpaṇavidhi
Dimensions: 22 x 10.2 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/7994
Remarks:
Reel No. A 446-27 Inventory No. 77289
Title Tarpaṇavidhi
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 22.0 x 10.2 cm
Folios 10
Lines per Folio 8–9
Foliation figures on the verso; in the upper left-hand margin under the abbreviation ta. vi. and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 5/7994
Manuscript Features
ātrayagotraḥ pitā vireśvara || jyeṣṭha mātā vṛndāvatī || mātā yasodā kaneṣṭamātā hirādevī || pitā mahamokṣeśvara || pitāmahi || lalitāvatī || prapitāmaha || sitārama || : ||
ātrayagotraḥ || pitā vireśvaraḥ
kāśyapagotra
mātāmaha manoratha
pramātāmaha devahariḥ
vṛddhapramātāmaha rāmabhadraḥ
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
atha tarppaṇavidhir likhyate ||
vyāsakṛtaḥ || svādhyāya[ṃ] prathamaṃ tarppayec cātha devatāḥ ||
†jānvāc† pa(!)dakṣiṇaṃ darbhaiḥ prāg agraiḥ sayavair jalaiḥ ||
purakṣiptaiḥ karāgrāgrair nirgataiḥ prāṅmukho dvijaḥ || (fol. 1v1–4)
End
ye ke cāsmat kule jātā kā putrā gotriṇo mṛtāḥ ||
te tṛpyaṃtu mayā dattair vastraniṣpīḍanodakaiḥ || (fol. 10r5–7)
Colophon
iti tarppaṇavidhiḥ samāpta⟨m⟩[ḥ] śubham || || ||
oṁ
tilo si somadaivatyo gosavo devanirmitaḥ ||
pratnam adbhi[ḥ] pṛktaḥ svadhayā pitṛṃ lokā[n] praṇīhi naḥ svāhā || (fol. 10r7–8)
Microfilm Details
Reel No. A 446/27
Date of Filming 17-11-1972
Exposures 13
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 14-07-2009
Bibliography