A 446-27 Tarpaṇavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 446/27
Title: Tarpaṇavidhi
Dimensions: 22 x 10.2 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/7994
Remarks:


Reel No. A 446-27 Inventory No. 77289

Title Tarpaṇavidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.0 x 10.2 cm

Folios 10

Lines per Folio 8–9

Foliation figures on the verso; in the upper left-hand margin under the abbreviation ta. vi. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/7994

Manuscript Features

ātrayagotraḥ pitā vireśvara || jyeṣṭha mātā vṛndāvatī || mātā yasodā kaneṣṭamātā hirādevī || pitā mahamokṣeśvara || pitāmahi || lalitāvatī || prapitāmaha || sitārama || : || 

ātrayagotraḥ || pitā vireśvaraḥ

kāśyapagotra

mātāmaha manoratha

pramātāmaha devahariḥ

vṛddhapramātāmaha rāmabhadraḥ

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

atha tarppaṇavidhir likhyate ||

vyāsakṛtaḥ || svādhyāya[ṃ] prathamaṃ tarppayec cātha devatāḥ ||

†jānvāc† pa(!)dakṣiṇaṃ darbhaiḥ prāg agraiḥ sayavair jalaiḥ ||

purakṣiptaiḥ karāgrāgrair nirgataiḥ prāṅmukho dvijaḥ || (fol. 1v1–4)

End

ye ke cāsmat kule jātā kā putrā gotriṇo mṛtāḥ ||

te tṛpyaṃtu mayā dattair vastraniṣpīḍanodakaiḥ || (fol. 10r5–7)

Colophon

iti tarppaṇavidhiḥ samāpta⟨m⟩[ḥ] śubham ||     ||    ||

oṁ

tilo si somadaivatyo gosavo devanirmitaḥ ||

pratnam adbhi[ḥ] pṛktaḥ svadhayā pitṛṃ lokā[n] praṇīhi naḥ svāhā || (fol. 10r7–8)

Microfilm Details

Reel No. A 446/27

Date of Filming 17-11-1972

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 14-07-2009

Bibliography